Main Article Content

Abstract

Old age is the truth of everyone’s life. In this stage, there are many changes in the life of a person, such as retirement from job, sometime death of spouse, separation from children due to their job or marriage, becoming physically weak etc. Due to these, the aged person goes through many psychological problems.Mindfulness has get attention over the past decades as a way to increase wellbeing. It can be helpful for old age life. The present study is an attempt to investigate the effect of mindfulness on depression among aged people.  For this study, sample of 100 aged people in the age range on 60 to 80 years were included through purposive sampling technique from district Haridwar. The five facet mindfulness scale (Baer et al., 2004) and depression scale (Karim and Tiwari, 1986) were used to measure variables.The level of mindfulness and depression was found to be lower in old age people living in old age home than in old age people living with family.Mindfulness has been seen to have a positive effect on depression.

Keywords

चित्त धारणा पंचमहाभूत

Article Details

How to Cite
कुमार . व. ., & सिंह ऊ. . (2019). गोरक्षपद्धति में धारणा विवेचन. Environment Conservation Journal, 20(SE), 129–132. https://doi.org/10.36953/ECJ.2019.SE02024

References

  1. उपनिषद्;ज्ञानखण्डद्धए आचार्य श्रीराम शर्माए परिशिष्ट पृण् 454ण्
  2. पातञ्जल योगदर्शन 2ण्53ए धारणासु च योग्यता मनसः।
  3. पातञ्जल योगदर्शन 3ण्1ए देशबन्धश्चित्तस्य धारणाः।
  4. ऋग्वेदादिभाष्यभूमिका ;उपासना विषयद्धए स्वामी दयानन्द सरस्वती।
  5. सिद्धसिण् पण् 2ण्37ए धारणेति सा बाह्याभ्यन्तर एकमेवनिजतत्त्वस्वरूपमेवान्तःकरणेन साध्येद् यथा यद्यदुत्पद्यते तत्तान्निराकरो धारयेत् स्वात्मानं निर्वातदीपमेव संधारयेदिति धारणालक्षणम्॥
  6. अमृतण् 16ए मनः संकल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान्। धारयित्वा तथात्मानं धारणा परिकीर्तिता॥
  7. शाण्डिल्योपनिषद् 1ण्9ण्1ए अथ धारणा। सा त्रिविधा आत्मनि मनोधारणं देहराकाशे बाह्याकाशधारणपृथिव्यप्तेजोवाय्वाकाशेषु पञ्चमूर्तिधारणं चेति॥
  8. योगतत्त्वोपनिषद् 83ए भूमिरापोऽनलोवायुराकाशश्चेति पञ्चकः। तेषु पञ्चसु देवानां धारणा पञ्चधोच्यते॥
  9. शिवसंहिता 3ण्72ए अस्मिन् काले महायोगी पञ्चधा धारणां चरेत्। येन भूरादिसिद्धिः स्यात् ततो भूतभयापहा॥
  10. घेरण्डसंहिता 3ण्63ए कथिता शाम्भवीमुर्द्रा ीणुष्व पञ्चधारणम्। धारणानि समासाद्य किं न सिद्ध्यति भूतले॥ए देखें 3ण्64से3ण्76तक
  11. गोरक्षपद्धति 2ण्12ए धारणाभिमतो धैर्यम्।
  12. गोरक्षपद्धति 2ण्13ए प्रत्याहारद्विषट्केन ज्ञायते धारणा शुभा।
  13. गोरक्षपद्धति 2ण्52ए आसनेन समायुक्तः प्राणायामेन संयुतः। प्रत्याहारेण सम्पन्नो धारण च समभ्यसेत्॥
  14. गोरक्षपद्धति 2ण्53ए हृदयेन पञ्चभूतानां धारणा च पृथक्.पृथक्। मनसो निश्चलत्वेन धारणा साभिधीयते॥
  15. पातञ्जल योगदर्शन 3ण्44ए स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः। ;खद्ध पातञ्जल योगदर्शन 3ण्45ए ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातः॥
  16. गोरक्षपद्धति 2ण्54ए या पृथिवी हरिताल हेमरुचिरापीतालकारान्विता संयुक्ता कमलासनेन हि चतुष्कोणाहृदिस्थायिनी। प्राणांस्तत्र विलीय पञ्चघटिकं चित्तान्वितान्धारयेदेवा स्तम्भकरी सदा क्षितिजयं कुर्याद् भुवो धारणा॥
  17. गोरक्षपद्धति 2ण्55ए अर्द्धेन्दुप्रतिभं च कुन्दधवलं कण्ठेऽम्बुतत्त्वं स्थितं यत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना। प्राणं तत्र विलीय पञ्चघटिकं चित्तान्वितं धारणेदेषा दुःसहकालकूटदहवी स्याद् वारुणी धारणा॥
  18. गोरक्षपद्धति 2ण्56ए यत्तालुस्थितमिन्द्रगोपसदृशं तत्त्वं त्रिकोणानलं तेजो रेफयुतं प्रवालरुचिरं रुद्रेण सत्संगतम्। प्राणं तत्र विलीय पञ्चघटिकं चित्तान्वितं धारयेदेषा वह्निजयं सदा वितनुते वैश्वानरी धारणा॥
  19. गोरक्षपद्धति 2ण्57ए यद्भिन्नाञ्जनपुञ्जसन्निभमिदं स्यूतं भ्रूवोरन्तरे तत्त्वं वायुमयं यकारसहितं तत्रेश्वरो देवता। प्राणं तत्र विलीय पञ्चघटिकं चित्तान्वितं धारयेदेषा खे गमनं करोति यमिनः स्याद्वायवी धारणा॥
  20. घेरण्डसंहिता 3ण्63ए धारणानि समासाद्य किं न सिद्धय़ति भूतले॥
  21. गोरक्षपद्धति 2ण्58 आकाशं सुविशुद्धवारिसदृशं यद्ब्रह्मरन्ध्रस्थितं तन्नादेन सदाशिवेन सहितं तत्त्वं हकारान्वितम्। प्राणं तत्र
  22. विलीय पञ्चघटिकं चित्तान्वितं धारयेदेषा मोक्षकपाटपाटनपटुः प्रोक्ता नभो धारणा॥
  23. गोरक्षपद्धति 2ण्59ए स्तम्भिनी द्राविणी चैव दाहनी भ्रामिणी तथा। शोषिणी च भवत्येषा भूतानां पञ्चधारणा॥
  24. गोरक्षपद्धति 2ण्60ए कर्मणा मनसा वाचा धारणा पञ्चदुर्लभाः। विज्ञाय सततं योगी सर्वदुःखैः प्रमुच्यते॥